B 345-19 Horāprakāśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 345/19
Title: Horāprakāśa
Dimensions: 24.5 x 11 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7400
Remarks:


Reel No. B 345-19 Inventory No. 24086

Title Horāprakāśa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.00 x 10.5 cm

Folios 9

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/7400

Manuscript Features

After the colophon, extra text appears about kṣīṇacandra and garbhajñāna.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha miśrabhāvādhyāyo likhyate ||

yadi bhavaṃti hi pṛchata nau bhavet

tanugatā ravirāhukujārkajā ||

rūdhirapāṃḍukarā paritāpadā

śubhatamā gadaghātakarā viduḥ 1

tanugataṃ khalakhecaramaṃdiraṃ

tridaśapūjyaśaśāṃkasamanvitaṃ ||

śirasighātagadānalaśūlayuk

bhavati nā vivalo jaṭharāmayī 2

khalayutaṃ tanubhaṃ khalamadhyagaṃ

svapatinā na yutaṃ na ca vi(!)kṣitaṃ ||

samatisāragapīnayanāmayī (!)

jaṭharakukṣī(!)kaṭiprabalā(!) bhramaḥ 3 || (fol. 1v1–4)

End

arkāt karmagataṃ pituśca bhuvanaṃ mātuś caturthaṃ vidhur

bhrātā vahnimitaṃ kujasya bhavanāmitrāṇi tūryair budhāt

saṃtānaṃ gurupaṃcamāc ca bhavanāj jāyāstage bhārgavāt

pīḍā raṃdhragate śanaiścaramate horāprakāśe vadet 109 (fol. 8v4–6)

Colophon

iti samāpto yaṃ horāprakāśayaḥ [|]

... (fol. 8v6)

Microfilm Details

Reel No. B 0345/19

Date of Filming 26-09-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 15-07-2008

Bibliography