B 345-19 Horāprakāśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 345/19
Title: Horāprakāśa
Dimensions: 24.5 x 11 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7400
Remarks:
Reel No. B 345-19 Inventory No. 24086
Title Horāprakāśa
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 24.00 x 10.5 cm
Folios 9
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/7400
Manuscript Features
After the colophon, extra text appears about kṣīṇacandra and garbhajñāna.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
atha miśrabhāvādhyāyo likhyate ||
yadi bhavaṃti hi pṛchata nau bhavet
tanugatā ravirāhukujārkajā ||
rūdhirapāṃḍukarā paritāpadā
śubhatamā gadaghātakarā viduḥ 1
tanugataṃ khalakhecaramaṃdiraṃ
tridaśapūjyaśaśāṃkasamanvitaṃ ||
śirasighātagadānalaśūlayuk
bhavati nā vivalo jaṭharāmayī 2
khalayutaṃ tanubhaṃ khalamadhyagaṃ
svapatinā na yutaṃ na ca vi(!)kṣitaṃ ||
samatisāragapīnayanāmayī (!)
jaṭharakukṣī(!)kaṭiprabalā(!) bhramaḥ 3 || (fol. 1v1–4)
End
arkāt karmagataṃ pituśca bhuvanaṃ mātuś caturthaṃ vidhur
bhrātā vahnimitaṃ kujasya bhavanāmitrāṇi tūryair budhāt
saṃtānaṃ gurupaṃcamāc ca bhavanāj jāyāstage bhārgavāt
pīḍā raṃdhragate śanaiścaramate horāprakāśe vadet 109 (fol. 8v4–6)
Colophon
iti samāpto yaṃ horāprakāśayaḥ [|]
... (fol. 8v6)
Microfilm Details
Reel No. B 0345/19
Date of Filming 26-09-1972
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 15-07-2008
Bibliography